अस्मिन्संसारे प्रत्येकः जनः स्वयमेव स्थितः।
(Asmin samsāre pratyekah janaḥ svayameva sthitaḥ.)
In this world, every person stands on their own.
सर्वस्य अन्तः मया एव भवति—अहं, मम जनाः, मम धर्मः, मम श्रद्धा, मम मित्राणि, मम प्रेम।
(Sarvasya antaḥ mayā eva bhavati—ahaṁ, mama janāḥ, mama dharmaḥ, mama śraddhā, mama mitrāṇi, mama prema.)
Everything comes to an end with myself—me, my people, my religion, my faith, my friends, my love.
सर्वं च अन्ते मम एव समाप्तिम् आप्नोति।
(Sarvaṁ ca ante mama eva samāptim āpnoti.)
And everything ends in mine alone.
एष आत्मा।
(Eṣa ātmā)
That is the Self.
Kāle sarvaṁ jāyate, kāle sarvaṁ vinaśyati.
In time, everything is born, in time, everything perishes.
Kālaḥ eva mitraṁ, kālaḥ eva ripuḥ.
Time is a friend, and time is also an enemy.
Yat kiñcit dṛśyate, tat sarvaṁ kālena grasitam bhavati.
Whatever is seen, all is eventually consumed by time.
Eṣa kālaḥ.
That is Time.